A 472-39 Gaṇeśasahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 472/39
Title: Gaṇeśasahasranāmastotra
Dimensions: 17.5 x 7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. A 472-39 Inventory No. 21660
Title Gakārādimahāgaṇapatiśasahasranāmastotra
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.5 x 7.0 cm
Folios 18
Lines per Folio 7–8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīga. ga. and in the lower right-hand margin under the abbreviation sa. nā.
Scribe Uttamarājopādhyāya Śarmā
Date of Copying VS 1851
Place of Deposit NAK
Accession No. 4/2154
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāsaśikhare ramye sukhāsīnaṃ sadāśivaṃ ||
praṇamya śirasā nāthaṃ pārvatī paryyapṛcchataḥ || 1 ||
pārvaty uvāca ||
tvattaḥ śrutaṃ purā deva gaṇeśasya mahātmanaḥ ||
nāmnāṃ sahasraṃ saccitraṃ gakārādika⟨ṃ⟩m iṣṭadaṃ || 2 ||
guhyād guhyataraṃ loke sarvvābhiṣṭārthasādhakaṃ ||
tan me vadasva deveśa yady ahaṃ vallabhā tava || 3 || (fols. 1v1–5)
End
na deyaṃ kṛpaṇāyātha śaṭhāya guruvidviṣe ||
datte ca bhraṃśam āpnoti devatānāṃ prakopataḥ || 84 ||
iti śrutvā mahādevād devī vismitamānasā ||
pūjayāmāsa vidhivad gaṇeśvarapadadvyayam || 185 || (fol. 18v1–4)
Colophon
iti śrīrudrayāmale umāmaheśvarasaṃvāde gakārādimahāgaṇapatisahasranāmastotraṃ saṃpūrṇaṃ śubham ||
śrīr astu || vikramābdagate 1851 pauṣakṛṣṇacaturthyāṃ tithau ravivāsare liṣatim<ref name="ftn1">For likhitam.</ref> idaṃ śrīuttamarājopādhyāyaśarmmaṇā || asya gurupāśupatapatrālaye mudrita(!) kāṃtipū(!)rato(!)la⟪ṭhaṃ⟫ hi(tprā)pano .. śubhaṃ (fol. 18v4–7)
Microfilm Details
Reel No. A 472/39
Date of Filming 03-01-1973
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 11-11-2009
Bibliography
<references/>