A 472-39 Gaṇeśasahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 472/39
Title: Gaṇeśasahasranāmastotra
Dimensions: 17.5 x 7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 472-39 Inventory No. 21660

Title Gakārādimahāgaṇapatiśasahasranāmastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.5 x 7.0 cm

Folios 18

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīga. ga. and in the lower right-hand margin under the abbreviation sa. .

Scribe Uttamarājopādhyāya Śarmā

Date of Copying VS 1851

Place of Deposit NAK

Accession No. 4/2154

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

kailāsaśikhare ramye sukhāsīnaṃ sadāśivaṃ ||

praṇamya śirasā nāthaṃ pārvatī paryyapṛcchataḥ || 1 ||

pārvaty uvāca ||

tvattaḥ śrutaṃ purā deva gaṇeśasya mahātmanaḥ ||

nāmnāṃ sahasraṃ saccitraṃ gakārādika⟨ṃ⟩m iṣṭadaṃ || 2 ||

guhyād guhyataraṃ loke sarvvābhiṣṭārthasādhakaṃ ||

tan me vadasva deveśa yady ahaṃ vallabhā tava || 3 || (fols. 1v1–5)

End

na deyaṃ kṛpaṇāyātha śaṭhāya guruvidviṣe ||

datte ca bhraṃśam āpnoti devatānāṃ prakopataḥ || 84 ||

iti śrutvā mahādevād devī vismitamānasā ||

pūjayāmāsa vidhivad gaṇeśvarapadadvyayam || 185 || (fol. 18v1–4)

Colophon

iti śrīrudrayāmale umāmaheśvarasaṃvāde gakārādimahāgaṇapatisahasranāmastotraṃ saṃpūrṇaṃ śubham ||

śrīr astu || vikramābdagate 1851  pauṣakṛṣṇacaturthyāṃ tithau ravivāsare liṣatim<ref name="ftn1">For likhitam.</ref> idaṃ śrīuttamarājopādhyāyaśarmmaṇā || asya gurupāśupatapatrālaye mudrita(!) kāṃtipū(!)rato(!)la⟪ṭhaṃ⟫ hi(tprā)pano .. śubhaṃ (fol. 18v4–7)

Microfilm Details

Reel No. A 472/39

Date of Filming 03-01-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 11-11-2009

Bibliography


<references/>